1/4
Hindi-Sanskrit Speak Shabdkosh screenshot 0
Hindi-Sanskrit Speak Shabdkosh screenshot 1
Hindi-Sanskrit Speak Shabdkosh screenshot 2
Hindi-Sanskrit Speak Shabdkosh screenshot 3
Hindi-Sanskrit Speak Shabdkosh Icon

Hindi-Sanskrit Speak Shabdkosh

Srujan Jha
Trustable Ranking IconДоверенное
1K+Загрузки
8.5MBРазмер
Android Version Icon4.4 - 4.4.4+
Android версия
1.5(12-11-2023)Последняя версия
-
(0 Обзоры)
Age ratingPEGI-3
Скачать
ПодробностиОбзорыВерсииИнформация
1/4

Описание Hindi-Sanskrit Speak Shabdkosh

दैनन्दिन-सम्भाषणाय नित्यव्यवहारोपयोगिसामान्यशब्दा: आवश्यका: भवन्ति। यथा – बन्धुबान्धवानां नाम, शरीराङ्गानां नाम, फलानां नाम, शाकानां नाम, गृहोपयोगिवस्तूनां नाम, भोज्यपदार्थानां नाम इत्यादय :। अत: एतादृशव्यावहारिकशब्दानां संग्रह: एतस्मिन् सम्भाषणकोषे कृतम्।


प्रास्ताविकम्

संस्कृतबन्धो संस्कृतबन्धो! नम: संस्कृताय।

`भाष्यते इति भाषा 'इति व्युत्पत्त्या यया भाष्यते सा भाषा; अत: `संस्कृतम् 'भाषा, यतोहि संस्कृतेन अस्माभि: सम्भाष्यते। आवश्यका आवश्यका: भवन्ति शब्दा :, शब्दज्ञानाय अपेक्षित: भवति शब्दकोष :। `शब्दकोष: 'तादृश: यत्र सम्भाषणोपयोगिशब्दानां संग्रह: स्यात्, अत: एतस्मिन् पुण्यकर्मणि गुर्वाज्ञया अस्माभि: प्रवृत्तम्। दैनन्दिन-सम्भाषणाय नित्यव्यवहारोपयोगिसामान्यशब्दा: आवश्यका: भवन्ति। यथा – बन्धुबान्धवानां नाम, शरीराङ्गानां नाम, फलानां नाम, शाकानां नाम, गृहोपयोगिवस्तूनां नाम, भोज्यपदार्थानां नाम इत्यादय :। अत: एतादृशव्यावहारिकशब्दानां संग्रह: एतस्मिन् सम्भाषणकोषे कृतम्।

अस्माभि अहर्निशं सर्वदा सज्र्ल्पपूर्वकं संस्कृतेन एव तर्हि तर्हि कदाचित् गालिशब्दानाम् अपि अपि बहुधा: बहुधा अनुभूयते एव; अत: अत्र गालिपदानाम् अपि सज्र्लनं कृतम्। भर्तृहरिणा अपि उक्तम्–

`` ददतु ददतु गालीर्गालिमन्तो भवन्तो,

गालिदानेऽसमर्था तदभावाद् गालिदानेऽसमर्था: '' –भर्तृ. 3/133

सम्भाषणोपयोगिक्रियापदानाम् सम्भाषणोपयोगिक्रियापदानाम्, अव्ययपदानां, पर्यायवाचि-विलोम-अनेकार्थकशब्दानामपि सज्र्लनम् अत्र कृतम्। निर्मित संस्कृतगङ्गाप्रयासेन निर्मित: एष: `` सम्भाषणशब्दकोष: '' सर्वोपयोगी स्यात्। कुर्म सज्र्लितानां शब्दानां यदि वयं सम्यक् अभ्यासं तर्हि: तर्हि निश्चयेन संस्कृतसम्भाषणे समर्था: भवेम। च च-

युवा वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा। अभ्यासात् सिद्धिमाप्नोति सर्वकार्येष्वतन्द्रितः ।।

अभ्यासेन क्रियाः सर्वा अभ्यासात् सकलाः कलाः। अभ्यासात् ध्यानमौनादि किमभ्यासस्य दुष्करम् ।।

जन लिङ्गादिनिर्धारणे उत नूतनशब्दरचनासु कुतश्चित् बुद्धिस्खलनं भवेत् एव तदर्थं। :।

परिष्काराय भवतां परामर्श: अपेक्षित :। कोषेऽस्मिन् कृतकार्यकर्तृन् सर्वान् संस्कृतगङ्गा सकार्तज्ञ्यं स्मरति।

संस्कृतगङ्गा, दारागञ्ज :, प्रयाग: सर्वज्ञभूषण:

अक्टूबर, २०१७

कृतज्ञता-ज्ञापनम्

अम्बिकेश प्रताप सिंह- (उपसचिव), संस्कृतगङ्गा, दारागञ्ज, प्रयाग

(कुमार गोस्वामी, (शिक्षक), संस्कृतगङ्गा, दारागञ्ज, प्रयाग

धनञ्जयशास्त्री `जातवेदा: '- (कुलाचार्य :) आर्यसमाज, हरीनगर, नयी दिल्ली

सर्वेश कुमार मिश्र- (सम्भाषण-शिक्षक) संवादशाला, काशी, (उ.प्र.)

ब्रह्मचारी ब्रह्मचारी-ज्योतिषपीठ, बदरिकाश्रम, हिमालय

डॉ ० राघव कुमार झा- (असिस्टेण्ट प्रोफेसर) संस्कृतविभाग

काशीपुर हरि राजकीय स्नातकोत्तर महाविद्यालय काशीपुर, ऊधमसिंह नगर, उत्तराखण्ड

 श्वेता द्विवेदी- (संस्कृत शिक्षिका) रोहिणी, नयी दिल्ली

डॉ ० कुन्दन कुमार- (संस्कृत शिक्षक)

विद्यालय बाल उ ० मा ० विद्यालय, ढाका, नयी दिल्ली।

`गुप्ता,` राजू पुस्तक केन्द्र '- अल्लापुर, इलाहाबाद

केसरवानी केसरवानी (कम्प्यूटर ऑपरेटर) संस्कृतगङ्गा दारागंज, इलाहाबाद

Hindi-Sanskrit Speak Shabdkosh - Версия 1.5

(12-11-2023)
Другие версии
Что новогоCorrections in last few chapters.

Отзывов и оценок пока нет! Чтобы стать первым, пожалуйста,

-
0 Reviews
5
4
3
2
1

Hindi-Sanskrit Speak Shabdkosh - Информация об APK

Версия APK: 1.5Пакет: org.srujanjha.sambhashan
Совместимость с Android: 4.4 - 4.4.4+ (KitKat)
Разработчик:Srujan JhaПолитика конфиденциальности:https://srujanjha.wordpress.com/2015/01/06/privacy-policyРазрешения:10
Название: Hindi-Sanskrit Speak ShabdkoshРазмер: 8.5 MBЗагрузки: 0Версия : 1.5Дата выпуска: 2024-05-20 06:21:44Минимальный размер экрана: SMALLПоддерживаемый процессор:
ID пакета: org.srujanjha.sambhashanПодпись SHA1: 15:F0:3B:F7:D4:65:7F:BF:8B:EB:B9:0B:7E:2B:0E:3E:F1:2A:63:FEРазработчик (CN): AndroidОрганизация (O): Google Inc.Расположение (L): Mountain ViewСтрана (C): USШтат/город (ST): CaliforniaID пакета: org.srujanjha.sambhashanПодпись SHA1: 15:F0:3B:F7:D4:65:7F:BF:8B:EB:B9:0B:7E:2B:0E:3E:F1:2A:63:FEРазработчик (CN): AndroidОрганизация (O): Google Inc.Расположение (L): Mountain ViewСтрана (C): USШтат/город (ST): California

Последняя версия Hindi-Sanskrit Speak Shabdkosh

1.5Trust Icon Versions
12/11/2023
0 загрузки8.5 MB Размер
Скачать

Другие версии

1.3Trust Icon Versions
16/10/2020
0 загрузки4.5 MB Размер
Скачать
appcoins-gift
Игры с бонусамиВыиграйте еще больше наград!
больше